Original

एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ।जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥ ८ ॥

Segmented

एवम् तयोः महा-राज दीर्घ-कालः व्यतिक्रमत् जैगीषव्यम् मुनिम् च एव न ददर्श अथ देवलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दीर्घ दीर्घ pos=a,comp=y
कालः काल pos=n,g=m,c=1,n=s
व्यतिक्रमत् व्यतिक्रम् pos=v,p=3,n=s,l=lan
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
देवलः देवल pos=n,g=m,c=1,n=s