Original

तं तत्र वसमानं तु जैगीषव्यं महामुनिम् ।देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥ ७ ॥

Segmented

तम् तत्र वसमानम् तु जैगीषव्यम् महा-मुनिम् देवलो दर्शयन्न् एव न एव युञ्जत धर्मतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वसमानम् वस् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
देवलो देवल pos=n,g=m,c=1,n=s
दर्शयन्न् दर्शय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
एव एव pos=i
युञ्जत युज् pos=v,p=3,n=s,l=lan
धर्मतः धर्म pos=n,g=m,c=5,n=s