Original

तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः ।अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् ॥ ६५ ॥

Segmented

तत्र अपि उपस्पृश्य ततो महात्मा दत्त्वा च वित्तम् हलभृद् द्विजेभ्यः अवाप्य धर्मम् परम् आर्य-कर्मा जगाम सोमस्य महत् स तीर्थम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
उपस्पृश्य उपस्पृश् pos=vi
ततो ततस् pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
वित्तम् वित्त pos=n,g=n,c=2,n=s
हलभृद् हलभृत् pos=n,g=m,c=1,n=s
द्विजेभ्यः द्विज pos=n,g=m,c=4,n=p
अवाप्य अवाप् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
आर्य आर्य pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सोमस्य सोम pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s