Original

तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः ।मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥ ६४ ॥

Segmented

तम् एवंवादिनम् धीरम् प्रत्यूचुः ते दिवौकसः मा एवम् इति एव शंसन्तो जैगीषव्यम् महा-मुनिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवंवादिनम् एवंवादिन् pos=a,g=m,c=2,n=s
धीरम् धीर pos=a,g=m,c=2,n=s
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
एव एव pos=i
शंसन्तो शंस् pos=va,g=m,c=1,n=p,f=part
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s