Original

अथाब्रवीदृषिवरो देवान्वै नारदस्तदा ।जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥ ६३ ॥

Segmented

अथ अब्रवीत् ऋषि-वरः देवान् वै नारदः तदा जैगीषव्ये तपो न अस्ति विस्मापयति यो ऽसितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
वै वै pos=i
नारदः नारद pos=n,g=m,c=1,n=s
तदा तदा pos=i
जैगीषव्ये जैगीषव्य pos=n,g=m,c=7,n=s
तपो तपस् pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विस्मापयति विस्मापय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽसितम् असित pos=n,g=m,c=2,n=s