Original

एवमादीनि संचिन्त्य देवलो निश्चयात्ततः ।प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥ ६१ ॥

Segmented

एवमादीनि संचिन्त्य देवलो निश्चयात् ततः प्राप्तवान् परमाम् सिद्धिम् परम् योगम् च भारत

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
संचिन्त्य संचिन्तय् pos=vi
देवलो देवल pos=n,g=m,c=1,n=s
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
ततः ततस् pos=i
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s