Original

इति निश्चित्य मनसा देवलो राजसत्तम ।त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥ ६० ॥

Segmented

इति निश्चित्य मनसा देवलो राज-सत्तम त्यक्त्वा गार्हस्थ्य-धर्मम् स मोक्ष-धर्मम् अरोचयत्

Analysis

Word Lemma Parse
इति इति pos=i
निश्चित्य निश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
देवलो देवल pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
त्यक्त्वा त्यज् pos=vi
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan