Original

देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः ।योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥ ६ ॥

Segmented

देवलस्य आश्रमे राजन् न्यवसत् स महा-द्युतिः योग-नित्यः महा-राज सिद्धिम् प्राप्तो महा-तपाः

Analysis

Word Lemma Parse
देवलस्य देवल pos=n,g=m,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s