Original

ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः ।मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥ ५९ ॥

Segmented

ततो भूयो व्यगणयत् स्व-बुद्ध्या मुनि-सत्तमः मोक्षे गार्हस्थ्य-धर्मे वा किम् नु श्रेयस्करम् भवेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भूयो भूयस् pos=i
व्यगणयत् विगणय् pos=v,p=3,n=s,l=lan
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
श्रेयस्करम् श्रेयस्कर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin