Original

पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः ।अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥ ५८ ॥

Segmented

पुनः नो देवलः क्षुद्रो नूनम् छेत्स्यति दुर्मतिः अभयम् सर्व-भूतेभ्यः यो दत्त्वा न अवबुध्यते

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
नो मद् pos=n,g=,c=2,n=p
देवलः देवल pos=n,g=m,c=1,n=s
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
नूनम् नूनम् pos=i
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat