Original

ततस्तु फलमूलानि पवित्राणि च भारत ।पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥ ५७ ॥

Segmented

ततस् तु फल-मूलानि पवित्राणि च भारत पुष्पाण्य् ओषधयः च एव रोरूयन्ते सहस्रशः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=1,n=p
पवित्राणि पवित्र pos=n,g=n,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
पुष्पाण्य् पुष्प pos=n,g=n,c=1,n=p
ओषधयः ओषधि pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
रोरूयन्ते रोरूय् pos=v,p=3,n=p,l=lat
सहस्रशः सहस्रशस् pos=i