Original

देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा ।दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥ ५६ ॥

Segmented

देवलः तु वचः श्रुत्वा भूतानाम् करुणम् तथा दिशो दश व्याहरताम् मोक्षम् त्यक्तुम् मनो दधे

Analysis

Word Lemma Parse
देवलः देवल pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भूतानाम् भूत pos=n,g=n,c=6,n=p
करुणम् करुण pos=a,g=n,c=2,n=s
तथा तथा pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
व्याहरताम् व्याहृ pos=va,g=m,c=6,n=p,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
त्यक्तुम् त्यज् pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit