Original

संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह ।ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥ ५५ ॥

Segmented

संन्यास-कृत-बुद्धिम् तम् भूतानि पितृभिः सह ततो दृष्ट्वा प्ररुरुदुः को ऽस्मान् संविभजिष्यति

Analysis

Word Lemma Parse
संन्यास संन्यास pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भूतानि भूत pos=n,g=n,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
सह सह pos=i
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
प्ररुरुदुः प्ररुद् pos=v,p=3,n=p,l=lit
को pos=n,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
संविभजिष्यति संविभज् pos=v,p=3,n=s,l=lrt