Original

संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः ।सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥ ५४ ॥

Segmented

संन्यास-कृत-बुद्धिम् तम् ततो दृष्ट्वा महा-तपाः सर्वाः च अस्य क्रियाः चक्रे विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
संन्यास संन्यास pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s