Original

तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः ।विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥ ५३ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा उपदेशम् चकार सः विधिम् च योगस्य परम् कार्य-अकार्यम् च शास्त्रतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
योगस्य योग pos=n,g=m,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s