Original

ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः ।विनयावनतो राजन्नुपसर्प्य महामुनिम् ।मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥ ५२ ॥

Segmented

ततो अब्रवीत् महात्मानम् जैगीषव्यम् स देवलः विनय-अवनतः राजन्न् उपसर्प्य महा-मुनिम् मोक्ष-धर्मम् समास्थातुम् इच्छेयम् भगवन्न् अहम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
विनय विनय pos=n,comp=y
अवनतः अवनम् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपसर्प्य उपसर्पय् pos=vi
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
मोक्ष मोक्ष pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
समास्थातुम् समास्था pos=vi
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s