Original

ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः ।जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥ ५ ॥

Segmented

ततो ऽभ्येत्य महा-राज योगम् आस्थाय भिक्षुकः जैगीषव्यो मुनिः धीमान् तस्मिन् तीर्थे समाहितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्येत्य अभ्ये pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s
जैगीषव्यो जैगीषव्य pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s