Original

तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः ।आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥ ४९ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा सिद्धानाम् देवलः पुनः आनुपूर्व्येण लोकान् तान् सर्वान् अवततार ह

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
देवलः देवल pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवततार अवतृ pos=v,p=3,n=s,l=lit
pos=i