Original

ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह ।न देवल गतिस्तत्र तव गन्तुं तपोधन ।ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ॥ ४८ ॥

Segmented

ततः सिद्धाः ते ऊचुः हि देवलम् पुनः एव ह न देवल गतिः तत्र तव गन्तुम् तपोधन ब्रह्मणः सदनम् विप्र जैगीषव्यो यत् आप्तः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
हि हि pos=i
देवलम् देवल pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
pos=i
pos=i
देवल देवल pos=n,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
तव त्वद् pos=n,g=,c=6,n=s
गन्तुम् गम् pos=vi
तपोधन तपोधन pos=a,g=m,c=8,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
जैगीषव्यो जैगीषव्य pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
आप्तः आप् pos=va,g=m,c=1,n=s,f=part