Original

स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् ।असितो देवलस्तूर्णमुत्पपात पपात च ॥ ४७ ॥

Segmented

स श्रुत्वा वचनम् तेषाम् सिद्धानाम् ब्रह्म-सत्त्रिणाम् असितो देवलः तूर्णम् उत्पपात पपात च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्त्रिणाम् सत्त्रिन् pos=n,g=m,c=6,n=p
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
पपात पत् pos=v,p=3,n=s,l=lit
pos=i