Original

सिद्धा ऊचुः ।शृणु देवल भूतार्थं शंसतां नो दृढव्रत ।जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥ ४६ ॥

Segmented

सिद्धा ऊचुः शृणु देवल भूत-अर्थम् शंसताम् नो दृढ-व्रत जैगीषव्यो गतो लोकम् शाश्वतम् ब्रह्मणो ऽव्ययम्

Analysis

Word Lemma Parse
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
देवल देवल pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शंसताम् शंस् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
दृढ दृढ pos=a,comp=y
व्रत व्रत pos=n,g=m,c=8,n=s
जैगीषव्यो जैगीषव्य pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ऽव्ययम् अव्यय pos=a,g=m,c=2,n=s