Original

जैगीषव्यं न पश्यामि तं शंसत महौजसम् ।एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ ४५ ॥

Segmented

जैगीषव्यम् न पश्यामि तम् शंसत महा-ओजसम् एतद् इच्छामि अहम् श्रोतुम् परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
शंसत शंस् pos=v,p=2,n=p,l=lot
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s