Original

असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् ।प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥ ४४ ॥

Segmented

प्रयतः प्राञ्जलिः भूत्वा धीरः तान् ब्रह्म-सत्त्रिणः

Analysis

Word Lemma Parse
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
धीरः धीर pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्त्रिणः सत्त्रिन् pos=n,g=m,c=2,n=p