Original

सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः ।प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥ ४३ ॥

Segmented

सो अचिन्तयत् महाभागः जैगीषव्यस्य देवलः प्रभावम् सु व्रत-त्वम् च सिद्धिम् योगस्य च अतुलाम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
महाभागः महाभाग pos=a,g=m,c=1,n=s
जैगीषव्यस्य जैगीषव्य pos=n,g=m,c=6,n=s
देवलः देवल pos=n,g=m,c=1,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
सु सु pos=i
व्रत व्रत pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
योगस्य योग pos=n,g=m,c=6,n=s
pos=i
अतुलाम् अतुल pos=a,g=f,c=2,n=s