Original

त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा ।पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥ ४१ ॥

Segmented

पतिव्रतानाम् लोकान् च व्रजन्तम् सो ऽन्वपश्यत

Analysis

Word Lemma Parse
पतिव्रतानाम् पतिव्रता pos=n,g=f,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽन्वपश्यत अनुपश् pos=v,p=3,n=s,l=lan