Original

आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् ।लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥ ४० ॥

Segmented

आरुह्य च गवाम् लोकम् प्रयान्तम् ब्रह्म-सत्त्रिणाम् लोकान् अपश्यद् गच्छन्तम् जैगीषव्यम् ततो ऽसितः

Analysis

Word Lemma Parse
आरुह्य आरुह् pos=vi
pos=i
गवाम् गो pos=n,g=,c=6,n=p
लोकम् लोक pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्त्रिणाम् सत्त्रिन् pos=n,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
अपश्यद् पश् pos=v,p=3,n=s,l=lan
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽसितः असित pos=n,g=m,c=1,n=s