Original

देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह ।ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥ ४ ॥

Segmented

देवताः पूजय् नित्यम् अतिथीन् च द्विजैः सह ब्रह्मचर्य-रतः नित्यम् सदा धर्म-परायणः

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=2,n=p
पूजय् पूजय् pos=va,g=n,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
pos=i
द्विजैः द्विज pos=n,g=m,c=3,n=p
सह सह pos=i
ब्रह्मचर्य ब्रह्मचर्य pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सदा सदा pos=i
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s