Original

रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः ।तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥ ३९ ॥

Segmented

रुद्राणाम् च वसूनाम् च स्थानम् यत् च बृहस्पतेः तानि सर्वाणि अतीतम् च समपश्यत् ततो ऽसितः

Analysis

Word Lemma Parse
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
स्थानम् स्थान pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अतीतम् अती pos=va,g=m,c=2,n=s,f=part
pos=i
समपश्यत् संपश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽसितः असित pos=n,g=m,c=1,n=s