Original

मित्रावरुणयोर्लोकानादित्यानां तथैव च ।सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥ ३८ ॥

Segmented

मित्रावरुणयोः लोकान् आदित्यानाम् तथा एव च सलोकताम् अनुप्राप्तम् अपश्यत ततो ऽसितः

Analysis

Word Lemma Parse
मित्रावरुणयोः मित्रावरुण pos=n,g=m,c=6,n=d
लोकान् लोक pos=n,g=m,c=2,n=p
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
अपश्यत पश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽसितः असित pos=n,g=m,c=1,n=s