Original

द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३७ ॥

Segmented

द्वादश-अहभिः च सत्रैः ये यजन्ते विविधैः नृप तेषाम् लोकेषु अपश्यत् च जैगीषव्यम् स देवलः

Analysis

Word Lemma Parse
द्वादश द्वादशन् pos=n,comp=y
अहभिः अह pos=n,g=n,c=3,n=p
pos=i
सत्रैः सत्त्र pos=n,g=n,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
विविधैः विविध pos=a,g=n,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
pos=i
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s