Original

सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३६ ॥

Segmented

सर्वमेधम् च दुष्प्रापम् तथा सौत्रामणिम् च ये तेषाम् लोकेषु अपश्यत् च जैगीषव्यम् स देवलः

Analysis

Word Lemma Parse
सर्वमेधम् सर्वमेध pos=n,g=m,c=2,n=s
pos=i
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
तथा तथा pos=i
सौत्रामणिम् सौत्रामणि pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
pos=i
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s