Original

अश्वमेधं क्रतुवरं नरमेधं तथैव च ।आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥ ३५ ॥

Segmented

अश्वमेधम् क्रतु-वरम् नर-मेधम् तथा एव च आहरन्ति नर-श्रेष्ठाः तेषाम् लोकेषु अपश्यत

Analysis

Word Lemma Parse
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
नर नर pos=n,comp=y
मेधम् मेध pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
आहरन्ति आहृ pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अपश्यत पश् pos=v,p=3,n=s,l=lan