Original

यजन्ते पुण्डरीकेण राजसूयेन चैव ये ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३४ ॥

Segmented

यजन्ते पुण्डरीकेण राजसूयेन च एव ये तेषाम् लोकेषु अपश्यत् च जैगीषव्यम् स देवलः

Analysis

Word Lemma Parse
यजन्ते यज् pos=v,p=3,n=p,l=lat
पुण्डरीकेण पुण्डरीक pos=n,g=m,c=3,n=s
राजसूयेन राजसूय pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अपश्यत् पश् pos=v,p=3,n=s,l=lan
pos=i
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s