Original

वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् ।आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥ ३३ ॥

Segmented

वाजपेयम् क्रतु-वरम् तथा बहु-सुवर्णकम् आहरन्ति महा-प्राज्ञाः तेषाम् लोकेषु अपश्यत

Analysis

Word Lemma Parse
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
क्रतु क्रतु pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
तथा तथा pos=i
बहु बहु pos=a,comp=y
सुवर्णकम् सुवर्णक pos=n,g=m,c=2,n=s
आहरन्ति आहृ pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
अपश्यत पश् pos=v,p=3,n=s,l=lan