Original

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः ।तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः ॥ ३२ ॥

Segmented

अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः तत् स्थानम् अनुसंप्राप्तम् अन्वपश्यत देवलः

Analysis

Word Lemma Parse
अग्निष्टुतेन अग्निष्टुत pos=n,g=m,c=3,n=s
pos=i
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
यजन्ति यज् pos=v,p=3,n=p,l=lat
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अनुसंप्राप्तम् अनुसम्प्राप् pos=va,g=m,c=2,n=s,f=part
अन्वपश्यत अनुपश् pos=v,p=3,n=s,l=lan
देवलः देवल pos=n,g=m,c=1,n=s