Original

चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः ।तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥ ३१ ॥

Segmented

चातुर्मास्यैः बहुविधैः यजन्ते ये तपोधनाः तेषाम् स्थानम् तथा यान्तम् तथा अग्निष्टोम-याजिनाम्

Analysis

Word Lemma Parse
चातुर्मास्यैः चातुर्मास्य pos=n,g=n,c=3,n=p
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
तथा तथा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
अग्निष्टोम अग्निष्टोम pos=n,comp=y
याजिनाम् याजिन् pos=a,g=m,c=6,n=p