Original

दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः ।तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ।व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥ ३० ॥

Segmented

दर्शम् च पौर्णमासम् च ये यजन्ति तपोधनाः व्रजन्तम् लोकम् अमलम् अपश्यद् देव-पूजितम्

Analysis

Word Lemma Parse
दर्शम् दर्श pos=n,g=m,c=2,n=s
pos=i
पौर्णमासम् पौर्णमास pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
यजन्ति यज् pos=v,p=3,n=p,l=lat
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
अमलम् अमल pos=a,g=m,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part