Original

अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः ।काञ्चने लोष्टके चैव समदर्शी महातपाः ॥ ३ ॥

Segmented

अक्रोधनो महा-राज तुल्य-निन्दा-प्रिय-अप्रियः काञ्चने लोष्टके च एव सम-दर्शी महा-तपाः

Analysis

Word Lemma Parse
अक्रोधनो अक्रोधन pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तुल्य तुल्य pos=a,comp=y
निन्दा निन्दा pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अप्रियः अप्रिय pos=a,g=m,c=1,n=s
काञ्चने काञ्चन pos=n,g=n,c=7,n=s
लोष्टके लोष्टक pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
सम सम pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s