Original

लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् ।ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥ २९ ॥

Segmented

लोकान् समुत्पतन्तम् च शुभान् एकान्त-याजिनाम् ततो ऽग्निहोत्रिणाम् लोकान् तेभ्यः च अपि उत्पपात ह

Analysis

Word Lemma Parse
लोकान् लोक pos=n,g=m,c=2,n=p
समुत्पतन्तम् समुत्पत् pos=va,g=m,c=2,n=s,f=part
pos=i
शुभान् शुभ pos=a,g=m,c=2,n=p
एकान्त एकान्त pos=n,comp=y
याजिनाम् याजिन् pos=a,g=m,c=6,n=p
ततो ततस् pos=i
ऽग्निहोत्रिणाम् अग्निहोत्रिन् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
pos=i
अपि अपि pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
pos=i