Original

तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् ।व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥ २८ ॥

Segmented

तस्माद् अपि समुत्पत्य सोम-लोकम् अभिष्टुतम् व्रजन्तम् अन्वपश्यत् स जैगीषव्यम् महा-मुनिम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
अपि अपि pos=i
समुत्पत्य समुत्पत् pos=vi
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अभिष्टुतम् अभिष्टु pos=va,g=m,c=2,n=s,f=part
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
अन्वपश्यत् अनुपश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s