Original

तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत ।पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥ २७ ॥

Segmented

तस्मात् च पितृ-लोकम् तम् व्रजन्तम् सो ऽन्वपश्यत पितृ-लोकात् च तम् यान्तम् याम्यम् लोकम् अपश्यत

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
पितृ पितृ pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽन्वपश्यत अनुपश् pos=v,p=3,n=s,l=lan
पितृ पितृ pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
याम्यम् याम्य pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan