Original

ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः ।अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥ २६ ॥

Segmented

ततो ऽसितः सु संरब्धः व्यवसायी दृढ-व्रतः अपश्यद् वै दिवम् यान्तम् जैगीषव्यम् स देवलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽसितः असित pos=n,g=m,c=1,n=s
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
व्यवसायी व्यवसायिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
वै वै pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s