Original

सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् ।जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥ २५ ॥

Segmented

सो अन्तरिक्ष-चरान् सिद्धान् समपश्यत् समाहितान् जैगीषव्यम् च तैः सिद्धैः पूज्यमानम् अपश्यत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
चरान् चर pos=a,g=m,c=2,n=p
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
समपश्यत् संपश् pos=v,p=3,n=s,l=lan
समाहितान् समाहित pos=a,g=m,c=2,n=p
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
pos=i
तैः तद् pos=n,g=m,c=3,n=p
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
पूज्यमानम् पूजय् pos=va,g=m,c=2,n=s,f=part
अपश्यत पश् pos=v,p=3,n=s,l=lan