Original

एवं विगणयन्नेव स मुनिर्मन्त्रपारगः ।उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ।जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥ २४ ॥

Segmented

एवम् विगणयन्न् एव स मुनिः मन्त्र-पारगः उत्पपात आश्रमात् तस्माद् अन्तरिक्षम् विशाम् पते जिज्ञासा-अर्थम् तदा भिक्षोः जैगीषव्यस्य देवलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विगणयन्न् विगणय् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
आश्रमात् आश्रम pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तदा तदा pos=i
भिक्षोः भिक्षु pos=n,g=m,c=6,n=s
जैगीषव्यस्य जैगीषव्य pos=n,g=m,c=6,n=s
देवलः देवल pos=n,g=m,c=1,n=s