Original

चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः ।मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥ २३ ॥

Segmented

चिन्तयामास राज-इन्द्र तदा स मुनि-सत्तमः मया दृष्टः समुद्रे च आश्रमे च कथम् तु अयम्

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
समुद्रे समुद्र pos=n,g=m,c=7,n=s
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
कथम् कथम् pos=i
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s