Original

असितो देवलो राजंश्चिन्तयामास बुद्धिमान् ।दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ २२ ॥

Segmented

असितो देवलो राजन् चिन्तयामास बुद्धिमान् दृष्टः प्रभावम् तपसो जैगीषव्यस्य योग-जम्

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलो देवल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
जैगीषव्यस्य जैगीषव्य pos=n,g=m,c=6,n=s
योग योग pos=n,comp=y
जम् pos=a,g=m,c=2,n=s