Original

तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् ।प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥ २१ ॥

Segmented

तम् दृष्ट्वा च आप्लुतम् तोये सागरे सागर-उपमम् प्रविष्टम् आश्रमम् च अपि पूर्वम् एव ददर्श सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
आप्लुतम् आप्लु pos=va,g=m,c=2,n=s,f=part
तोये तोय pos=n,g=n,c=7,n=s
सागरे सागर pos=n,g=m,c=7,n=s
सागर सागर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s