Original

न व्याहरति चैवैनं जैगीषव्यः कथंचन ।काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥ २० ॥

Segmented

न व्याहरति च एव एनम् जैगीषव्यः कथंचन काष्ठ-भूतः आश्रम-पदे वसति स्म महा-तपाः

Analysis

Word Lemma Parse
pos=i
व्याहरति व्याहृ pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जैगीषव्यः जैगीषव्य pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
काष्ठ काष्ठ pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s