Original

धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः ।कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ २ ॥

Segmented

धर्म-नित्यः शुचिः दान्तो न्यस्त-दण्डः महा-तपाः कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
न्यस्त न्यस् pos=va,comp=y,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
जन्तुषु जन्तु pos=n,g=m,c=7,n=p