Original

ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः ।आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥ १९ ॥

Segmented

ततः स प्रविशन्न् एव स्वम् आश्रम-पदम् मुनिः आसीनम् आश्रमे तत्र जैगीषव्यम् अपश्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आश्रमे आश्रम pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
जैगीषव्यम् जैगीषव्य pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan